B 321-4 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/4
Title: Meghadūta
Dimensions: 22.7 x 9.9 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/68
Remarks:
Reel No. B 321-4 Inventory No. 38196
Title Meghadūtakāvya
Author Mahākavi Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 22.5 x 9.5 cm
Folios 20
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation megha. and in the lower right-hand margin under the word rāma on the verso
Date of Copying ŚS 1538
Place of Deposit NAK
Accession No. 3/68
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ ||
kaścit kāṃtā virahaguruṇā svādhikāra (!) pramattaḥ
śāpenāʼstaṃ (2) gamitamahimā varṣabhogyena (!) bharttuḥ ||
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu
snigdha(3)chanyātaruṣu (!) vasatiṃ rāmagiryāśrameṣu || 1 ||
tasmin nadrau katicid abalāviprayuktaḥ sa kā(4)mī
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ ||
āṣāḍhasya prathamadivase megham ā(5)śliṣṭasānuṃ
vakrakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–5)
End
tasmād adrer nigaditapathā śīghram etyālakāyāṃ
yakṣāgāraṃ vigalita(5)(śu)cā pūrvacihnair viditvā ||
yat saṃdiṣṭaṃ praṇayamadhuraṃ guhyakena prayatnāt
tadgehinyāḥ sakalam avadat kāmarūpaḥ (6) payodaḥ || 26 ||
itthaṃ bhūtaṃ sucaritaphalaṃ meghadūtaṃ ca nāmnā
kāmakrīḍāvirahajanite viprayoge vinodaṃ ||
sadyaś (cā(7)smin nati)nipuṇatā buddhibhāvaḥ kavīnāṃ
natvāyāyāś caraṇakamalaṃ kālidāsaś cakāra || 27 || (fol. 20r4–7)
Colophon
iti śrīkāli(8)dāsakṛtau meghadūtābhidhānaṃ nāma krīḍā samāptaḥ (!) || || śubham astu || || śrīśāke 1538 || kārttikānte || 13 || (fol. 20r7–8)
Microfilm Details
Reel No. B 321/4
Date of Filming 13-07-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 21-07-2006
Bibliography