B 321-4 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/4
Title: Meghadūta
Dimensions: 22.7 x 9.9 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/68
Remarks:


Reel No. B 321-4 Inventory No. 38196

Title Meghadūtakāvya

Author Mahākavi Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.5 x 9.5 cm

Folios 20

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation megha. and in the lower right-hand margin under the word rāma on the verso

Date of Copying ŚS 1538

Place of Deposit NAK

Accession No. 3/68

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ || 

kaścit kāṃtā virahaguruṇā svādhikāra (!) pramattaḥ

śāpenāʼstaṃ (2) gamitamahimā varṣabhogyena (!) bharttuḥ || 

yakṣaś cakre janakatanayāsnānapuṇyodakeṣu

snigdha(3)chanyātaruṣu (!) vasatiṃ rāmagiryāśrameṣu || 1 || 

tasmin nadrau katicid abalāviprayuktaḥ sa kā(4)mī

nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ || 

āṣāḍhasya prathamadivase megham ā(5)śliṣṭasānuṃ

vakrakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–5)

End

tasmād adrer nigaditapathā śīghram etyālakāyāṃ

yakṣāgāraṃ vigalita(5)(śu)cā pūrvacihnair viditvā ||

yat saṃdiṣṭaṃ praṇayamadhuraṃ guhyakena prayatnāt

tadgehinyāḥ sakalam avadat kāmarūpaḥ (6) payodaḥ || 26 || 

itthaṃ bhūtaṃ sucaritaphalaṃ meghadūtaṃ ca nāmnā

kāmakrīḍāvirahajanite viprayoge vinodaṃ || 

sadyaś (cā(7)smin nati)nipuṇatā buddhibhāvaḥ kavīnāṃ

natvāyāyāś caraṇakamalaṃ kālidāsaś cakāra || 27 || (fol. 20r4–7)

Colophon

iti śrīkāli(8)dāsakṛtau meghadūtābhidhānaṃ nāma krīḍā samāptaḥ (!) || || śubham astu || || śrīśāke 1538 || kārttikānte || 13 || (fol. 20r7–8)

Microfilm Details

Reel No. B 321/4

Date of Filming 13-07-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-07-2006

Bibliography